Thursday, February 4, 2010

सूर्यनमस्कार मन्त्र-RSS


॥ ॐ ध्येयः सदा सवित्र मण्डल मध्यवर्ती नारायण सरसिजा सनसन्नि विष्टः
केयूरवान मकरकुण्डलवान किरीटी हारी हिरण्मय वपुर धृतशंख चक्रः ॥
ॐ मित्राय नमः।
ॐ रवये नमः।
ॐ सूर्याय नमः।
ॐ भानवे नमः।
ॐ खगाय नमः।
ॐ पुषणे नमः।
ॐ हिरण्यगर्भाय नमः।
ॐ मरीचये नमः।
ॐ आदित्याय नमः।
ॐ सवित्रे नमः।
ॐ अर्काय नमः।
ॐ भास्कराय नमः।
ॐ श्रीसवित्रसूर्यनारायणाय नमः।
॥ आदित्यस्य नमस्कारन् ये कुर्वन्ति दिने दिने
आयुः प्रज्ञा बलम् वीर्यम् तेजस्तेशान् च जायते ॥

English:
|| om dhyeyaḥ sadā savitra maṇḍala madhyavartī nārāyaṇa sarasijā sanasanni viṣṭaḥ
keyūravāna makarakuṇḍalavāna kirīṭī hārī hiraṇmaya vapura dhṛtaśaṁkha cakraḥ ||
om mitrāya namaḥ |
om ravaye namaḥ |
om sūryāya namaḥ |
om bhānave namaḥ |
om khagāya namaḥ |
om puṣaṇe namaḥ |
om hiraṇyagarbhāya namaḥ |
om marīcaye namaḥ |
om ādityāya namaḥ |
om savitre namaḥ |
om arkāya namaḥ |
om bhāskarāya namaḥ |
om śrīsavitrasūryanārāyaṇāya namaḥ |
|| ādityasya namaskāran ye kurvanti dine dine
āyuḥ prajñā balam vīryam tejasteśān ca jāyate ||

No comments:

Post a Comment